Original

आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ।क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥ २१ ॥

Segmented

आवर्त इव संजज्ञे उभयोः सेनयोः तदा क्षुब्धस्य अप्रमेयस्य सागरस्य इव निस्वनः

Analysis

Word Lemma Parse
आवर्त आवर्त pos=n,g=m,c=1,n=s
इव इव pos=i
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
उभयोः उभय pos=a,g=f,c=7,n=d
सेनयोः सेना pos=n,g=f,c=7,n=d
तदा तदा pos=i
क्षुब्धस्य क्षुभ् pos=va,g=m,c=6,n=s,f=part
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s