Original

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २० ॥

Segmented

अ मृः तद् कर्म प्रहस्तो रथम् आस्थितः चकार कदनम् घोरम् धनुष्पाणिः वनौकसाम्

Analysis

Word Lemma Parse
pos=i
मृः मृष् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
कदनम् कदन pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
वनौकसाम् वनौकस् pos=n,g=m,c=6,n=p