Original

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः ॥ १९ ॥

Segmented

अथ कुम्भहनुः तत्र तारेन आसाद्य वीर्यवान् वृक्षेण अभिहतः मूर्ध्नि प्राणान् तत्याज राक्षसः

Analysis

Word Lemma Parse
अथ अथ pos=i
कुम्भहनुः कुम्भहनु pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तारेन तार pos=n,g=m,c=3,n=s
आसाद्य आसादय् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वृक्षेण वृक्ष pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
तत्याज त्यज् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=a,g=m,c=1,n=s