Original

जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ।पातयामास तेजस्वी महानादस्य वक्षसि ॥ १८ ॥

Segmented

जाम्बवान् तु सु संक्रुद्धः प्रगृह्य महतीम् शिलाम् पातयामास तेजस्वी महानादस्य वक्षसि

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
प्रगृह्य प्रग्रह् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
शिलाम् शिला pos=n,g=f,c=2,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
महानादस्य महानाद pos=n,g=m,c=6,n=s
वक्षसि वक्षस् pos=n,g=n,c=7,n=s