Original

दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम् ।राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ १७ ॥

Segmented

दुर्मुखः पुनः उत्पाट्य कपिः स विपुल-द्रुमम् राक्षसम् क्षिप्र-हस्तः तु समुन्नतम् अपोथयत्

Analysis

Word Lemma Parse
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
उत्पाट्य उत्पाटय् pos=vi
कपिः कपि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
विपुल विपुल pos=a,comp=y
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
तु तु pos=i
समुन्नतम् समुन्नत pos=n,g=m,c=2,n=s
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan