Original

तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ १६ ॥

Segmented

तेषाम् आपतताम् शीघ्रम् निघ्नताम् च अपि वानरान् द्विविदो गिरि-शृङ्गेण जघान एकम् नरान्तकम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
शीघ्रम् शीघ्रम् pos=i
निघ्नताम् निहन् pos=va,g=m,c=6,n=p,f=part
pos=i
अपि अपि pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
द्विविदो द्विविद pos=n,g=m,c=1,n=s
गिरि गिरि pos=n,comp=y
शृङ्गेण शृङ्ग pos=n,g=n,c=3,n=s
जघान हन् pos=v,p=3,n=s,l=lit
एकम् एक pos=n,g=m,c=2,n=s
नरान्तकम् नरान्तक pos=n,g=m,c=2,n=s