Original

नरान्तकः कुम्भहनुर्महानादः समुन्नतः ।एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ १५ ॥

Segmented

नरान्तकः कुम्भहनुः महानादः समुन्नतः एते प्रहस्त-सचिवाः सर्वे जघ्नुः वनौकसः

Analysis

Word Lemma Parse
नरान्तकः नरान्तक pos=n,g=m,c=1,n=s
कुम्भहनुः कुम्भहनु pos=n,g=m,c=1,n=s
महानादः महानाद pos=n,g=m,c=1,n=s
समुन्नतः समुन्नत pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
प्रहस्त प्रहस्त pos=n,comp=y
सचिवाः सचिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
वनौकसः वनौकस् pos=n,g=m,c=2,n=p