Original

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १४ ॥

Segmented

वानरा राक्षसाः क्रुद्धा वीर-मार्गम् अनुव्रताः विवृत्त-नयनाः क्रूराः चक्रुः कर्माणि अभीत-वत्

Analysis

Word Lemma Parse
वानरा वानर pos=n,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
वीर वीर pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p
विवृत्त विवृत् pos=va,comp=y,f=part
नयनाः नयन pos=n,g=m,c=1,n=p
क्रूराः क्रूर pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
अभीत अभीत pos=a,comp=y
वत् वत् pos=i