Original

आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम् ।बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १३ ॥

Segmented

आर्त-स्वरम् च स्वनताम् सिंहनादम् च नर्दताम् बभूव तुमुलः शब्दो हरीणाम् रक्षसाम् युधि

Analysis

Word Lemma Parse
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
pos=i
स्वनताम् स्वन् pos=va,g=m,c=6,n=p,f=part
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
pos=i
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s