Original

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः ॥ १२ ॥

Segmented

वज्र-स्पर्श-तलैः हस्तैः मुष्टिभिः च हता भृशम् वेमुः शोणितम् आस्येभ्यो विशीर्ण-दशन-ईक्षणः

Analysis

Word Lemma Parse
वज्र वज्र pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
तलैः तल pos=n,g=m,c=3,n=p
हस्तैः हस्त pos=n,g=m,c=3,n=p
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
pos=i
हता हन् pos=va,g=m,c=1,n=p,f=part
भृशम् भृशम् pos=i
वेमुः वम् pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आस्येभ्यो आस्य pos=n,g=n,c=5,n=p
विशीर्ण विशृ pos=va,comp=y,f=part
दशन दशन pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s