Original

वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः ।पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले ॥ ११ ॥

Segmented

वानरैः च अपि संक्रुद्धै राक्षस-ओघाः समन्ततः पादपैः गिरि-शृङ्गैः च सम्पिष्टा वसुधा-तले

Analysis

Word Lemma Parse
वानरैः वानर pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
संक्रुद्धै संक्रुध् pos=va,g=m,c=3,n=p,f=part
राक्षस राक्षस pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
पादपैः पादप pos=n,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
pos=i
सम्पिष्टा सम्पिष् pos=va,g=m,c=1,n=p,f=part
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s