Original

केचिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि ।वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः ॥ १० ॥

Segmented

केचिद् द्विधा कृतवन्तः खड्गैः स्फुरन्तः पतिता भुवि वानरा राक्षसैः शूलैः पार्श्वतस् च विदारिताः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
द्विधा द्विधा pos=i
कृतवन्तः कृ pos=va,g=m,c=1,n=p,f=part
खड्गैः खड्ग pos=n,g=m,c=3,n=p
स्फुरन्तः स्फुर् pos=va,g=m,c=1,n=p,f=part
पतिता पत् pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s
वानरा वानर pos=n,g=m,c=1,n=p
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
पार्श्वतस् पार्श्वतस् pos=i
pos=i
विदारिताः विदारय् pos=va,g=m,c=1,n=p,f=part