Original

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ १ ॥

Segmented

ततः प्रहस्तम् निर्यान्तम् भीमम् भीम-पराक्रमम् गर्जन्तम् सु महा-कायम् राक्षसैः अभिसंवृतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
निर्यान्तम् निर्या pos=va,g=m,c=2,n=s,f=part
भीमम् भीम pos=a,g=m,c=2,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
कायम् काय pos=n,g=m,c=2,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part