Original

चपला ह्यविनीताश्च चलचित्ताश्च वानराः ।न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ ९ ॥

Segmented

चपला हि अविनीताः च चल-चित्ताः च वानराः न सहिष्यन्ति ते नादम् सिंह-नादम् इव द्विपाः

Analysis

Word Lemma Parse
चपला चपल pos=a,g=m,c=1,n=p
हि हि pos=i
अविनीताः अविनीत pos=a,g=m,c=1,n=p
pos=i
चल चल pos=a,comp=y
चित्ताः चित्त pos=n,g=m,c=1,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
pos=i
सहिष्यन्ति सह् pos=v,p=3,n=p,l=lrt
ते त्वद् pos=n,g=,c=6,n=s
नादम् नाद pos=n,g=m,c=2,n=s
सिंह सिंह pos=n,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
इव इव pos=i
द्विपाः द्विप pos=n,g=m,c=1,n=p