Original

निर्याणादेव ते नूनं चपला हरिवाहिनी ।नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ ८ ॥

Segmented

निर्याणाद् एव ते नूनम् चपला हरि-वाहिनी नर्दताम् राक्षस-इन्द्राणाम् श्रुत्वा नादम् द्रविष्यति

Analysis

Word Lemma Parse
निर्याणाद् निर्याण pos=n,g=n,c=5,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
नूनम् नूनम् pos=i
चपला चपल pos=a,g=f,c=1,n=s
हरि हरि pos=n,comp=y
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
नादम् नाद pos=n,g=m,c=2,n=s
द्रविष्यति द्रु pos=v,p=3,n=s,l=lrt