Original

अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम ।इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ ६ ॥

Segmented

अहम् वा कुम्भकर्णो वा त्वम् वा सेनापतिः मम इन्द्रजिद् वा निकुम्भो वा वहेयुः भारम् ईदृशम्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
वा वा pos=i
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
वा वा pos=i
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
इन्द्रजिद् इन्द्रजित् pos=n,g=m,c=1,n=s
वा वा pos=i
निकुम्भो निकुम्भ pos=n,g=m,c=1,n=s
वा वा pos=i
वहेयुः वह् pos=v,p=3,n=p,l=vidhilin
भारम् भार pos=n,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s