Original

ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः ।विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ ४२ ॥

Segmented

ततः प्रहस्तः कपि-राज-वाहिनीम् अभिप्रतस्थे विजयाय दुर्मतिः विवृद्ध-वेगाम् च विवेश ताम् चमूम् यथा मुमूर्षुः शलभो विभावसुम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
राज राजन् pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अभिप्रतस्थे अभिप्रस्था pos=v,p=3,n=s,l=lit
विजयाय विजय pos=n,g=m,c=4,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
विवृद्ध विवृध् pos=va,comp=y,f=part
वेगाम् वेग pos=n,g=f,c=2,n=s
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
यथा यथा pos=i
मुमूर्षुः मुमूर्षु pos=a,g=m,c=1,n=s
शलभो शलभ pos=n,g=m,c=1,n=s
विभावसुम् विभावसु pos=n,g=m,c=2,n=s