Original

उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ।वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम् ।परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ ४१ ॥

Segmented

उभे प्रमुदिते सैन्ये रक्षः-गण-वनौकस् वेगितानाम् समर्थानाम् अन्योन्य-वध-काङ्क्षिणाम् परस्परम् च आह्वा निनादः श्रूयते महान्

Analysis

Word Lemma Parse
उभे उभ् pos=n,g=n,c=1,n=d
प्रमुदिते प्रमुद् pos=va,g=n,c=1,n=d,f=part
सैन्ये सैन्य pos=n,g=n,c=1,n=d
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
वनौकस् वनौकस् pos=n,g=m,c=6,n=p
वेगितानाम् वेगित pos=a,g=m,c=6,n=p
समर्थानाम् समर्थ pos=a,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
वध वध pos=n,comp=y
काङ्क्षिणाम् काङ्क्षिन् pos=a,g=m,c=6,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
आह्वा आह्वा pos=va,g=m,c=6,n=p,f=part
निनादः निनाद pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s