Original

अथ घोषः सुतुमुलो हरीणां समजायत ।वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः ॥ ४० ॥

Segmented

अथ घोषः सु तुमुलः हरीणाम् समजायत वृक्षान् आरुजताम् च एव गुरु च आग्रह् शिलाः

Analysis

Word Lemma Parse
अथ अथ pos=i
घोषः घोष pos=n,g=m,c=1,n=s
सु सु pos=i
तुमुलः तुमुल pos=a,g=m,c=1,n=s
हरीणाम् हरि pos=n,g=m,c=6,n=p
समजायत संजन् pos=v,p=3,n=s,l=lan
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
आरुजताम् आरुज् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
गुरु गुरु pos=a,g=f,c=2,n=p
pos=i
आग्रह् आग्रह् pos=va,g=m,c=6,n=p,f=part
शिलाः शिला pos=n,g=f,c=2,n=p