Original

रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः ।उवाचामर्षितः काले प्रहस्तं युद्धकोविदम् ॥ ४ ॥

Segmented

रुद्धाम् तु नगरीम् दृष्ट्वा रावणो राक्षसेश्वरः उवाच अमर्षितः काले प्रहस्तम् युद्ध-कोविदम्

Analysis

Word Lemma Parse
रुद्धाम् रुध् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
नगरीम् नगरी pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
रावणो रावण pos=n,g=m,c=1,n=s
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अमर्षितः अमर्षित pos=a,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s