Original

निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा ।सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ ३८ ॥

Segmented

निर्याण-श्रीः च या अस्य आसीत् भास्वरा च सु दुर्लभा सा ननाश मुहूर्तेन समे च स्खलिता हयाः

Analysis

Word Lemma Parse
निर्याण निर्याण pos=n,comp=y
श्रीः श्री pos=n,g=f,c=1,n=s
pos=i
या यद् pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
भास्वरा भास्वर pos=a,g=f,c=1,n=s
pos=i
सु सु pos=i
दुर्लभा दुर्लभ pos=a,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
ननाश नश् pos=v,p=3,n=s,l=lit
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
समे सम pos=n,g=m,c=1,n=p
pos=i
स्खलिता स्खल् pos=va,g=m,c=1,n=p,f=part
हयाः हय pos=n,g=m,c=1,n=p