Original

सारथेर्बहुशश्चास्य संग्राममवगाहतः ।प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः ॥ ३७ ॥

Segmented

सारथेः बहुशस् च अस्य संग्रामम् अवगाहतः प्रतोदो न्यपतत् हस्तात् सूतस्य हय-सादिनः

Analysis

Word Lemma Parse
सारथेः सारथि pos=n,g=m,c=6,n=s
बहुशस् बहुशस् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अवगाहतः अवगाह् pos=va,g=m,c=6,n=s,f=part
प्रतोदो प्रतोद pos=n,g=m,c=1,n=s
न्यपतत् निपत् pos=v,p=3,n=s,l=lan
हस्तात् हस्त pos=n,g=m,c=5,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
हय हय pos=n,comp=y
सादिनः सादिन् pos=n,g=m,c=6,n=s