Original

ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान् ।केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः ॥ ३६ ॥

Segmented

ववर्षू रुधिरम् च अस्य सिषिचुः च पुरःसरान् केतु-मूर्ध्नि गृध्रो ऽस्य विलीनो दक्षिणामुखः

Analysis

Word Lemma Parse
ववर्षू वृष् pos=v,p=3,n=p,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सिषिचुः सिच् pos=v,p=3,n=p,l=lit
pos=i
पुरःसरान् पुरःसर pos=a,g=m,c=2,n=p
केतु केतु pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
गृध्रो गृध्र pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
विलीनो विली pos=va,g=m,c=1,n=s,f=part
दक्षिणामुखः दक्षिणामुख pos=a,g=m,c=1,n=s