Original

अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ ।अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ ३५ ॥

Segmented

अन्तरिक्षात् पपात उल्का वायुः च परुषो ववौ अन्योन्यम् अभिसंरब्धा ग्रहाः च न चकाशिरे

Analysis

Word Lemma Parse
अन्तरिक्षात् अन्तरिक्ष pos=n,g=n,c=5,n=s
पपात पत् pos=v,p=3,n=s,l=lit
उल्का उल्का pos=n,g=f,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
परुषो परुष pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिसंरब्धा अभिसंरभ् pos=va,g=m,c=1,n=p,f=part
ग्रहाः ग्रह pos=n,g=m,c=1,n=p
pos=i
pos=i
चकाशिरे काश् pos=v,p=3,n=p,l=lit