Original

व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः ।मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ ३३ ॥

Segmented

व्यभ्रम् आकाशम् आविश्य मांस-शोणित-भोजनाः मण्डलानि अपसव्यानि खगाः चक्रुः रथम् प्रति

Analysis

Word Lemma Parse
व्यभ्रम् व्यभ्र pos=a,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
आविश्य आविश् pos=vi
मांस मांस pos=n,comp=y
शोणित शोणित pos=n,comp=y
भोजनाः भोजन pos=n,g=m,c=1,n=p
मण्डलानि मण्डल pos=n,g=n,c=2,n=p
अपसव्यानि अपसव्य pos=a,g=n,c=2,n=p
खगाः खग pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i