Original

तस्य निर्याण घोषेण राक्षसानां च नर्दताम् ।लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ ३२ ॥

Segmented

तस्य निर्याण-घोषेण राक्षसानाम् च नर्दताम् लङ्कायाम् सर्व-भूतानि विनेदुः विकृतैः स्वरैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
निर्याण निर्याण pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
विनेदुः विनद् pos=v,p=3,n=p,l=lit
विकृतैः विकृ pos=va,g=m,c=3,n=p,f=part
स्वरैः स्वर pos=n,g=m,c=3,n=p