Original

सागरप्रतिमौघेन वृतस्तेन बलेन सः ।प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः ॥ ३१ ॥

Segmented

सागर-प्रतिमा-ओघेन वृतः तेन बलेन सः प्रहस्तो निर्ययौ तूर्णम् क्रुद्धः काल-अन्तक-उपमः

Analysis

Word Lemma Parse
सागर सागर pos=n,comp=y
प्रतिमा प्रतिमा pos=n,comp=y
ओघेन ओघ pos=n,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
सः तद् pos=n,g=m,c=1,n=s
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s