Original

तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम् ।ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥ ३ ॥

Segmented

ताम् राक्षस-गणैः गुप्ताम् गुल्मैः बहुभिः आवृताम् ददर्श नगरीम् लङ्काम् पताका-ध्वज-मालिनीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
राक्षस राक्षस pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
गुल्मैः गुल्म pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
आवृताम् आवृ pos=va,g=f,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
नगरीम् नगरी pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
मालिनीम् मालिन् pos=a,g=f,c=2,n=s