Original

निनदन्तः स्वरान्घोरान्राक्षसा जग्मुरग्रतः ।भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः ॥ २९ ॥

Segmented

निनदन्तः स्वरान् घोरान् राक्षसा जग्मुः अग्रतः भीम-रूपाः महा-कायाः प्रहस्तस्य पुरःसराः

Analysis

Word Lemma Parse
निनदन्तः निनद् pos=va,g=m,c=1,n=p,f=part
स्वरान् स्वर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
अग्रतः अग्रतस् pos=i
भीम भीम pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
प्रहस्तस्य प्रहस्त pos=n,g=m,c=6,n=s
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p