Original

ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः ।शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ २८ ॥

Segmented

ततो दुन्दुभि-निर्घोषः पर्जन्य-निनद-उपमः शुश्रुवे शङ्ख-शब्दः च प्रयाते वाहिनीपतौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुन्दुभि दुन्दुभि pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,comp=y
निनद निनद pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
शङ्ख शङ्ख pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
pos=i
प्रयाते प्रया pos=va,g=m,c=7,n=s,f=part
वाहिनीपतौ वाहिनीपति pos=n,g=m,c=7,n=s