Original

ततस्तं रथमास्थाय रावणार्पितशासनः ।लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ॥ २७ ॥

Segmented

ततस् तम् रथम् आस्थाय रावण-अर्पित-शासनः लङ्काया निर्ययौ तूर्णम् बलेन महता वृतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
रावण रावण pos=n,comp=y
अर्पित अर्पय् pos=va,comp=y,f=part
शासनः शासन pos=n,g=m,c=1,n=s
लङ्काया लङ्का pos=n,g=f,c=5,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
तूर्णम् तूर्णम् pos=i
बलेन बल pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part