Original

उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम् ।सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥ २६ ॥

Segmented

उरग-ध्वज-दुर्धर्षम् सु वरूथम् सु अपस्करम् सुवर्ण-जाल-संयुक्तम् प्रहसन्तम् इव श्रिया

Analysis

Word Lemma Parse
उरग उरग pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
सु सु pos=i
वरूथम् वरूथ pos=n,g=m,c=2,n=s
सु सु pos=i
अपस्करम् अपस्कर pos=n,g=m,c=2,n=s
सुवर्ण सुवर्ण pos=n,comp=y
जाल जाल pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
प्रहसन्तम् प्रहस् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s