Original

हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम् ।महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ २५ ॥

Segmented

हयैः महा-जवैः युक्तम् सम्यक् सूत-सुसंयुतम् महा-जलद-निर्घोषम् साक्षात् चन्द्र-अर्क-भास्वरम्

Analysis

Word Lemma Parse
हयैः हय pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
जवैः जव pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
सम्यक् सम्यक् pos=i
सूत सूत pos=n,comp=y
सुसंयुतम् सुसंयुत pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
जलद जलद pos=n,comp=y
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
साक्षात् साक्षात् pos=i
चन्द्र चन्द्र pos=n,comp=y
अर्क अर्क pos=n,comp=y
भास्वरम् भास्वर pos=a,g=m,c=2,n=s