Original

अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम् ।आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ २४ ॥

Segmented

अथ आमन्त्र्य च राजानम् भेरीम् आहत्य भैरवाम् आरुरोह रथम् दिव्यम् प्रहस्तः सज्ज-कल्पितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
आमन्त्र्य आमन्त्रय् pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
भेरीम् भेरी pos=n,g=f,c=2,n=s
आहत्य आहन् pos=vi
भैरवाम् भैरव pos=a,g=f,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
प्रहस्तः प्रहस्त pos=n,g=m,c=1,n=s
सज्ज सज्ज pos=a,comp=y
कल्पितम् कल्पय् pos=va,g=m,c=2,n=s,f=part