Original

स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः ।संग्रामसज्जाः संहृष्टा धारयन्राक्षसास्तदा ॥ २२ ॥

Segmented

स्रजः च विविध-आकाराः जगृहुः तु अभिमन्त्रिताः संग्राम-सज्जाः संहृष्टा धारयन् राक्षसाः तदा

Analysis

Word Lemma Parse
स्रजः स्रज् pos=n,g=f,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
जगृहुः ग्रह् pos=v,p=3,n=p,l=lit
तु तु pos=i
अभिमन्त्रिताः अभिमन्त्रय् pos=va,g=f,c=2,n=p,f=part
संग्राम संग्राम pos=n,comp=y
सज्जाः सज्जा pos=n,g=f,c=2,n=p
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
धारयन् धारय् pos=v,p=3,n=p,l=lan_unaug
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तदा तदा pos=i