Original

हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम् ।आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ २१ ॥

Segmented

हुताशनम् तर्पयताम् ब्राह्मणान् च नमस्यताम् आज्य-गन्ध-प्रतिवहः सुरभिः मारुतो ववौ

Analysis

Word Lemma Parse
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
तर्पयताम् तर्पय् pos=va,g=m,c=6,n=p,f=part
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
pos=i
नमस्यताम् नमस्य् pos=va,g=m,c=6,n=p,f=part
आज्य आज्य pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
प्रतिवहः प्रतिवह pos=a,g=m,c=1,n=s
सुरभिः सुरभि pos=a,g=m,c=1,n=s
मारुतो मारुत pos=n,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit