Original

सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः ।लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ २० ॥

Segmented

सा बभूव मुहूर्तेन तिग्म-नानाविध-आयुधैः लङ्का राक्षस-वीरैः तैः गजैः इव समाकुला

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
मुहूर्तेन मुहूर्त pos=n,g=m,c=3,n=s
तिग्म तिग्म pos=a,comp=y
नानाविध नानाविध pos=a,comp=y
आयुधैः आयुध pos=n,g=m,c=3,n=p
लङ्का लङ्का pos=n,g=f,c=1,n=s
राक्षस राक्षस pos=n,comp=y
वीरैः वीर pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
गजैः गज pos=n,g=m,c=3,n=p
इव इव pos=i
समाकुला समाकुल pos=a,g=f,c=1,n=s