Original

स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च ।पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ २ ॥

Segmented

स तु ध्यात्वा मुहूर्तम् तु मन्त्रिभिः संविचार्य च पुरीम् परिययौ लङ्काम् सर्वान् गुल्मान् अवेक्षितुम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
ध्यात्वा ध्या pos=vi
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
संविचार्य संविचारय् pos=vi
pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s
परिययौ परिया pos=v,p=3,n=s,l=lit
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
अवेक्षितुम् अवेक्ष् pos=vi