Original

इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः ।बलमुद्योजयामासुस्तस्मिन्राक्षसमन्दिरे ॥ १९ ॥

Segmented

इति उक्ताः ते प्रहस्तेन बलाध्यक्षाः कृत-त्वरा बलम् उद्योजयामासुः तस्मिन् राक्षस-मन्दिरे

Analysis

Word Lemma Parse
इति इति pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
प्रहस्तेन प्रहस्त pos=n,g=m,c=3,n=s
बलाध्यक्षाः बलाध्यक्ष pos=n,g=m,c=1,n=p
कृत कृ pos=va,comp=y,f=part
त्वरा त्वरा pos=n,g=m,c=1,n=p
बलम् बल pos=n,g=n,c=2,n=s
उद्योजयामासुः उद्योजय् pos=v,p=3,n=p,l=lit
तस्मिन् तद् pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
मन्दिरे मन्दिर pos=n,g=n,c=7,n=s