Original

मद्बाणाशनिवेगेन हतानां तु रणाजिरे ।अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम् ॥ १८ ॥

Segmented

मद्-बाण-अशनि-वेगेन हतानाम् तु रण-अजिरे अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
अशनि अशनि pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
तु तु pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
अद्य अद्य pos=i
तृप्यन्तु तृप् pos=v,p=3,n=p,l=lot
मांसेन मांस pos=n,g=n,c=3,n=s
पक्षिणः पक्षिन् pos=n,g=m,c=1,n=p
काननौकसाम् काननौकस् pos=n,g=m,c=6,n=p