Original

एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः ।समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ १७ ॥

Segmented

एवम् उक्त्वा तु भर्तारम् रावणम् वाहिनीपतिः समानयत मे शीघ्रम् राक्षसानाम् महद् बलम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
समानयत समानी pos=v,p=2,n=p,l=lot
मे मद् pos=n,g=,c=6,n=s
शीघ्रम् शीघ्रम् pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
महद् महत् pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s