Original

सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया ।सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ १५ ॥

Segmented

सो ऽहम् दानैः च मानेभिः च सततम् पूजितः त्वया सान्त्वैः च विविधैः काले किम् न कुर्याम् प्रियम् तव

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
दानैः दान pos=n,g=n,c=3,n=p
pos=i
मानेभिः मान pos=n,g=m,c=3,n=p
pos=i
सततम् सततम् pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सान्त्वैः सान्त्व pos=n,g=n,c=3,n=p
pos=i
विविधैः विविध pos=a,g=n,c=3,n=p
काले काल pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
प्रियम् प्रिय pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s