Original

राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः ।विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ १३ ॥

Segmented

राजन् मन्त्रय्-पूर्वम् नः कुशलैः सह मन्त्रिभिः विवादः च अपि नो वृत्तः समवेक्ष्य परस्परम्

Analysis

Word Lemma Parse
राजन् राजन् pos=n,g=m,c=8,n=s
मन्त्रय् मन्त्रय् pos=va,comp=y,f=part
पूर्वम् पूर्वम् pos=i
नः मद् pos=n,g=,c=6,n=p
कुशलैः कुशल pos=a,g=m,c=3,n=p
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
विवादः विवाद pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
नो मद् pos=n,g=,c=6,n=p
वृत्तः वृत् pos=va,g=m,c=1,n=s,f=part
समवेक्ष्य समवेक्ष् pos=vi
परस्परम् परस्पर pos=n,g=m,c=2,n=s