Original

रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः ।राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ १२ ॥

Segmented

रावणेन एवम् उक्तवान् तु प्रहस्तो वाहिनीपतिः राक्षस-इन्द्रम् उवाच इदम् असुर-इन्द्रम् इव उशना

Analysis

Word Lemma Parse
रावणेन रावण pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
प्रहस्तो प्रहस्त pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
असुर असुर pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
उशना उशनस् pos=n,g=,c=1,n=s