Original

आपत्संशयिता श्रेयो नात्र निःसंशयीकृता ।प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ ११ ॥

Segmented

आपद्-संशयिता श्रेयो न अत्र निःसंशयीकृता प्रतिलोम-अनुलोमम् वा यद् वा नो मन्यसे हितम्

Analysis

Word Lemma Parse
आपद् आपद् pos=n,comp=y
संशयिता संशयित pos=a,g=f,c=1,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
निःसंशयीकृता निःसंशयीकृत pos=a,g=f,c=1,n=s
प्रतिलोम प्रतिलोम pos=a,comp=y
अनुलोमम् अनुलोम pos=a,g=n,c=2,n=s
वा वा pos=i
यद् यद् pos=n,g=n,c=2,n=s
वा वा pos=i
नो मद् pos=n,g=,c=4,n=p
मन्यसे मन् pos=v,p=2,n=s,l=lat
हितम् हित pos=a,g=n,c=2,n=s