Original

विद्रुते च बले तस्मिन्रामः सौमित्रिणा सह ।अवशस्ते निरालम्बः प्रहस्तवशमेष्यति ॥ १० ॥

Segmented

विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह अवशः ते निरालम्बः प्रहस्त-वशम् एष्यति

Analysis

Word Lemma Parse
विद्रुते विद्रु pos=va,g=n,c=7,n=s,f=part
pos=i
बले बल pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
रामः राम pos=n,g=m,c=1,n=s
सौमित्रिणा सौमित्रि pos=n,g=m,c=3,n=s
सह सह pos=i
अवशः अवश pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
निरालम्बः निरालम्ब pos=a,g=m,c=1,n=s
प्रहस्त प्रहस्त pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
एष्यति pos=v,p=3,n=s,l=lrt