Original

अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः ।किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥

Segmented

अकम्पन-वधम् श्रुत्वा क्रुद्धो वै राक्षसेश्वरः किंचिद् दीन-मुखः च अपि सचिवान् तान् उदैक्षत

Analysis

Word Lemma Parse
अकम्पन अकम्पन pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
राक्षसेश्वरः राक्षसेश्वर pos=n,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दीन दीन pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सचिवान् सचिव pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
उदैक्षत उदीक्ष् pos=v,p=3,n=s,l=lan