Original

तान्मृत्युवशमापन्नानकम्पनवशं गतान् ।समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥

Segmented

तान् मृत्यु-वशम् आपन्नान् अकम्पन-वशम् गतान् समीक्ष्य हनुमाञ् ज्ञातीन् उपतस्थे महा-बलः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
मृत्यु मृत्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नान् आपद् pos=va,g=m,c=2,n=p,f=part
अकम्पन अकम्पन pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतान् गम् pos=va,g=m,c=2,n=p,f=part
समीक्ष्य समीक्ष् pos=vi
हनुमाञ् हनुमन्त् pos=n,g=m,c=1,n=s
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s