Original

न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ॥ ७ ॥

Segmented

न स्थातुम् वानराः शेकुः किम् पुनः योद्धुम् आहवे अकम्पन-शरैः भग्नाः सर्व एव प्रदुद्रुवुः

Analysis

Word Lemma Parse
pos=i
स्थातुम् स्था pos=vi
वानराः वानर pos=n,g=m,c=1,n=p
शेकुः शक् pos=v,p=3,n=p,l=lit
किम् pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
योद्धुम् युध् pos=vi
आहवे आहव pos=n,g=m,c=7,n=s
अकम्पन अकम्पन pos=n,comp=y
शरैः शर pos=n,g=m,c=3,n=p
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
प्रदुद्रुवुः प्रद्रु pos=v,p=3,n=p,l=lit