Original

ततः प्रजविताश्वेन रथेन रथिनां वरः ।हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥

Segmented

ततः प्रजवित-अश्वेन रथेन रथिनाम् वरः हरीन् अभ्यहनत् क्रोधात् शर-जालैः अकम्पनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रजवित प्रजवित pos=a,comp=y
अश्वेन अश्व pos=n,g=m,c=3,n=s
रथेन रथ pos=n,g=m,c=3,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
हरीन् हरि pos=n,g=m,c=2,n=p
अभ्यहनत् अभिहन् pos=v,p=3,n=s,l=lun
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
अकम्पनः अकम्पन pos=n,g=m,c=1,n=s